B 117-7 Kauṭilyatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 117/7
Title: Kauṭilyatantra
Dimensions: 22.5 x 8 cm x 17 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks:


Reel No. B 117-7 Inventory No. 32122

Title Kauṭilyatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22. 5 x 8.0 cm

Folios 17

Lines per Folio 5

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 2/250

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||     ||

praṇamya śirasā bhaktyā, mūladevaṃ mahopamaṃ |

vakṣya (!) kauṭi(2)lyakaṃ tantra, (!) kūṭilāśayamarddanaṃ ||

uddhṛtya sarvvatantrasya, sāram ādāya yatnataḥ ||

kriya(3)te saṃgrahaḥ satya,śrīmadvijñānaśaktinā ||

mantraṃ tantraṃ prayogañ ca, yantraṃ bhedaṃ ca lāghavaṃ |

yadvidha (!) kathyate karma, sopānaṃ sopadeśakaṃ ||

na deyaṃ yatra kutrāpi aparīkṣa (!) budhai (!) sa(5)dā |

tantra (!) vai durllabhaṃ lokai, (!)  trailokyasādhakaṃ paraṃ || (fol. 1v1–5)

End

vi(3)ṣṇukāntā, bhave (!) mūlaṃ, pitvā (!) nitvā (!) bhaven nata (!)

śūtidūṣye (!) bhaven nārī vaśya (!) bhavati nānyathā (4) ||     ||

cāmuṇḍe 2 junajanaprajjuna svāhā ||

anena mantrena (!) saptavāramantrī javahudhā vā(5)māvaśya (!) bhavati ||

na saṃdehaḥ || dūṃ ucchiṣṭacāṇḍālinī mātaṅginī sarvvavaśikaranāya (!) svāhā ||

/// (fol. 17r2–5)

«Sub-colophon:»

iti tṛtiyapaṭalaḥ (!) ||     || (fol. 15v2)

Microfilm Details

Reel No. B 117/7

Date of Filming 07-10-1971

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 12-10-2006

Bibliography