B 117-7 Kauṭilyatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 117/7
Title: Kauṭilyatantra
Dimensions: 22.5 x 8 cm x 17 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks:
Reel No. B 117-7 Inventory No. 32122
Title Kauṭilyatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 22. 5 x 8.0 cm
Folios 17
Lines per Folio 5
Foliation figures in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 2/250
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya || ||
praṇamya śirasā bhaktyā, mūladevaṃ mahopamaṃ |
vakṣya (!) kauṭi(2)lyakaṃ tantra, (!) kūṭilāśayamarddanaṃ ||
uddhṛtya sarvvatantrasya, sāram ādāya yatnataḥ ||
kriya(3)te saṃgrahaḥ satya,śrīmadvijñānaśaktinā ||
mantraṃ tantraṃ prayogañ ca, yantraṃ bhedaṃ ca lāghavaṃ |
yadvidha (!) kathyate karma, sopānaṃ sopadeśakaṃ ||
na deyaṃ yatra kutrāpi aparīkṣa (!) budhai (!) sa(5)dā |
tantra (!) vai durllabhaṃ lokai, (!) trailokyasādhakaṃ paraṃ || (fol. 1v1–5)
End
vi(3)ṣṇukāntā, bhave (!) mūlaṃ, pitvā (!) nitvā (!) bhaven nata (!)
śūtidūṣye (!) bhaven nārī vaśya (!) bhavati nānyathā (4) || ||
cāmuṇḍe 2 junajanaprajjuna svāhā ||
anena mantrena (!) saptavāramantrī javahudhā vā(5)māvaśya (!) bhavati ||
na saṃdehaḥ || dūṃ ucchiṣṭacāṇḍālinī mātaṅginī sarvvavaśikaranāya (!) svāhā ||
/// (fol. 17r2–5)
«Sub-colophon:»
iti tṛtiyapaṭalaḥ (!) || || (fol. 15v2)
Microfilm Details
Reel No. B 117/7
Date of Filming 07-10-1971
Exposures 20
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 12-10-2006
Bibliography